ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।
 
भद्रं पश्येमाक्षभिर्यजत्राः
 
स्थिरैरन्ङ्गैस्तुष्टुवागं सस्तनूभिः ।
 
व्यशेम देवहितम् यदायुः ।
 
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
 
स्वस्ति नः पूषा विश्ववेदाः ।
 
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
 
स्वस्ति नो ब्रिहस्पतिर्दधातु
 
ॐ शान्तिः शान्तिः शान्तिः ॥ 
 
oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ |
 
bhadraṃ paśyemākṣabhiryajatrāḥ
 
sthirairanṅgaistuṣṭuvāgaṃ sastanūbhiḥ |
 
vyaśema devahitam yadāyuḥ |
 
svasti na indro vṛddhaśravāḥ |
 
svasti naḥ pūṣā viśvavedāḥ |
 
svasti nastārkṣyo ariṣṭanemiḥ |
 
svasti no brihaspatirdadhātu
 
oṃ śāntiḥ śāntiḥ śāntiḥ ||
 
Om ! O gods, may we hear auspicious words with the ears;
 
While engaged in sacrifices,
 
May we see auspicious things with the eyes;
 
While praising the gods with steady limbs,
 
May we enjoy a life that is beneficial to the gods.
 
May Indra of ancient fame be auspicious to us;
 
May the supremely rich (or all-knowing) Pusa (god of the earth)
 
Be propitious to us;
 
May Garuda, the destroyer of evil,
 
Be well disposed towards us;
 
May Brihaspati ensure our welfare.
 Om ! Peace ! Peace ! Peace !